B 309-25 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/25
Title: Kumārasambhava
Dimensions: 21.5 x 8.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1505
Remarks:


Reel No. B 309-25 Inventory No. 36795

Title Kumārasaṃbhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 8.2 cm

Folios 7

Lines per Folio 5–7

Place of Deposit NAK

Accession No. 1/1505

Manuscript Features

Excerpts

Beginning

dvipānām || viṃdanti mārgaṃ nakharaṃdhramuktair

muktāphalai kesariṇāṃ kirātāḥ || 6 ||

nyastākṣarādhāturasrna yatra bhūrjatvacakuṃjaraviṃduśoṇāḥ ||

vrajanti vidyādharasundarīṇā⟪ṃ⟫-m anaṃ[[ga]]lekhakriyayopayogam || 7 ||

yaḥ pūrayan kīcakaraṃdhrabhāgān darīmukhotthena samīraṇena ||

udgāsyatāmīcchati kiṃnnarāṇāṃ sthānapradāyitvam ivopagantum || 8 || (fol. 2r1–4)

«sub:Colophon:»

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau umotpattivarṇano nāma prathamas sargaḥ || (fol. 8r5–8v1)

End

tasmin viprakṛtāḥ kāle tārakena divaukasaḥ ||

turāsāhaṃ purodhāya dhāmasvāyaṃ bhuvaṃ yayuḥ || 1 ||

teṣāmāvirabhūdbhrmā parimlānamukhaśriyām ||

sarasāṃsuptapadmānāṃ prātar dīdhitimān iva || 2 ||

atha sarvasyadhātāraṃ te sarve sarvatomukham ||

vāgīśaṃ vāgbhirarthyābhiḥ praṇipatyopatasthire || 3 ||

namastrimūrtteye tubhyaṃ prāksṛṣṭeḥ kevalātmane ||

guṇatrayavibhāgāya paścād bhadam upeyuṣe || 4 ||

yadamodhya mayāmaṃta rupta vī ||| (fol. 8v1–5)

Microfilm Details

Reel No. B 309/25

Date of Filming 04-07-72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-08-2003

Bibliography