B 309-25 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/25
Title: Kumārasambhava
Dimensions: 21.5 x 8.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1505
Remarks:
Reel No. B 309-25 Inventory No. 36795
Title Kumārasaṃbhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.5 x 8.2 cm
Folios 7
Lines per Folio 5–7
Place of Deposit NAK
Accession No. 1/1505
Manuscript Features
Excerpts
Beginning
dvipānām || viṃdanti mārgaṃ nakharaṃdhramuktair
muktāphalai kesariṇāṃ kirātāḥ || 6 ||
nyastākṣarādhāturasrna yatra bhūrjatvacakuṃjaraviṃduśoṇāḥ ||
vrajanti vidyādharasundarīṇā⟪ṃ⟫-m anaṃ[[ga]]lekhakriyayopayogam || 7 ||
yaḥ pūrayan kīcakaraṃdhrabhāgān darīmukhotthena samīraṇena ||
udgāsyatāmīcchati kiṃnnarāṇāṃ sthānapradāyitvam ivopagantum || 8 || (fol. 2r1–4)
«sub:Colophon:»
iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau umotpattivarṇano nāma prathamas sargaḥ || (fol. 8r5–8v1)
End
tasmin viprakṛtāḥ kāle tārakena divaukasaḥ ||
turāsāhaṃ purodhāya dhāmasvāyaṃ bhuvaṃ yayuḥ || 1 ||
teṣāmāvirabhūdbhrmā parimlānamukhaśriyām ||
sarasāṃsuptapadmānāṃ prātar dīdhitimān iva || 2 ||
atha sarvasyadhātāraṃ te sarve sarvatomukham ||
vāgīśaṃ vāgbhirarthyābhiḥ praṇipatyopatasthire || 3 ||
namastrimūrtteye tubhyaṃ prāksṛṣṭeḥ kevalātmane ||
guṇatrayavibhāgāya paścād bhadam upeyuṣe || 4 ||
yadamodhya mayāmaṃta rupta vī ||| (fol. 8v1–5)
Microfilm Details
Reel No. B 309/25
Date of Filming 04-07-72
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 09-08-2003
Bibliography